Digital Dictionary of Buddhism: Sanskrit Terms Index: d [updated: 5/7/2012]


√dā , 奉上, 奉獻, 惠捨, , 施物, 物施, 給施, 行布施, 行惠施, 饒益

√dah 灰燼, 焚燒, 熾盛, 能燒

√dam 調, 調伏, 調順

√daṃś ,

√dhā 任持

√dhāv 動搖, 往入, 投身, , , 浣濯, , 馳求

√dhṛ 堅持, 守護, 能任持, 貯畜

√dhū 滅除

√dhyai 修靜慮, 攝念, 禪思

√dīp 顯發

√diś 宣通, 發露悔除

√div

√dṛś 得見, 現見, , 觀視, 諦觀,

√druh 損害

√dviṣ 怨憎

-da 給施, 能招

ḍa

dabhra

dadanti dānāni 奉授, 惠潤, 惠與

dadat 施時

dadata 惠施

dadāti 供足, 行布施, 行惠施, 行施

dadatu 惠施

dadeya pūjârtha 崇進

dadhi 乳酪, 酥油,

dadhi-kṛtya 酪漿

dadhi-maṇḍa 酪漿

dadhi-pradyotika 酥燈

dāḍima 果子, 石榴

dadrū , 瘡癬

dadrūla 瘡癬

dadrūya

dadyād 廣設

dadyāt 供足, 給與

dagdha 所燒, 火燒, , , , 燒滅

dagdha-kāṣṭha 燒木

dāha 所燒, , , 熱惱, , 陀呵

dāhaka , 能燒

dahana

dāhana

dahana 能燒

dahara 小師, , , 童子, 鐸曷攞

daharmâkhyāna 所說法

dahati 能燒

dāho vigacchati 無熱

dahra 嬰兒, 嬰孩, 小師, 少年,

dahrāvasthā 嬰孩

dāhya 所燒

dahyamāna 所燒, 炙燎, 焦爛, 燒炙

dahyamānam 燒盡

dahyante pacyante tapyante paritapyante 燒炙

dahyat 燒炙

dahyate 所燒

dahyati

dainya , 憂惱

dairghyeṇa vaipulyena 縱廣

daiśika 世導師, 善導, , 導師, , , , 說者, 開示

daiva , 天命

daivasaka

daivata

daiva-yoga 業力

daka

daka-candra 水中月

ḍākinī 吒吉尼, 拏吉儞, 荼吉尼, 荼枳尼

dakôdara 水腫

dakṣa 善知識, , , 黠慧

dakṣiṇā 供嚫

dakṣiṇa

dakṣiṇā

dakṣiṇa 南方, , 右手

dakṣiṇā 呪願, 噠嚫, , 嚫施, 嚫物, 嚫財, 嚫資, 嚫金, 嚫錢, 大嚫, 大櫬, 布施, 應供養, 所施, , 檀嚫, 檀櫬, , 福德, 福田, 財施

dakṣiṇa 貼嚫

dakṣiṇā 達儭

dakṣiṇa 達嚫

dakṣiṇā 達嚫, 達嚫拏, 達拏, 達櫬, 達親, 重嚫, 馱器尼

dakṣiṇāgāthā 施頌, 特欹拏伽陀, 陀那伽他

dakṣiṇa-hasta 右手

dakṣiṇa-jānu-maṇḍala 右膝

dakṣiṇa-jānu-maṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya 長跪

dakṣiṇaṃ jānu-maṇḍalam 右膝

dakṣiṇaṃ jānu-maṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya 右膝著地

dakṣiṇaṃ pārśvam 向南

dakṣiṇa-pāṇi 右手

dakṣiṇa-paścima 西南

dakṣiṇā-patha 南天竺

dakṣiṇa-patha 南道

dakṣiṇa-samudra 南海

dakṣiṇasyāṃ

dakṣiṇâvara 西南

dakṣiṇāvarta 右旋

dakṣiṇāyana 南行

dākṣiṇeya 羅漢

dākṣiṇeya-bhūmi 福田

dakṣiṇīya 供養, 可供, 應供養, , 眞實福田

dakṣinīya 福田

dakṣiṇīya 羅漢, 聖人

dakṣiṇīya-bhūta 應供養

dakṣiṇīyatā 福田

dakṣiṇya 應供

dākṣiṇya 施與,

dala ,

dalana

dālana

dalpanā , 妄想

dāma , , 花鬘

dama 調, 調伏, 調順, 陀摩

dāmaka 調, 調伏

dāman , 花鬘

damana 調, 調伏

ḍamara 反逆, 惱亂

damatha 住善, 調伏, 調伏意, 調意

damayati , 調伏, 調順

damesi 柔伏

dameti 柔伏

dametva 調定

damiyāna 調定

daṃ-patī 夫婦

daṃśa

daṃśa-maśaka 蚊虻

daṃṣṭra 牙齒

dāna 供養, 分檀布施, , 執持, 奉施, 布施, 怛那, 惠捨, 惠施, 惠益, 應施, 所可, , 捨離, , , 施物, 施福, , 檀施, 檀那, 能施, 行惠施, 行施, 行檀, 陀那

dāna-bhūta 實德

dāna-citta 施心

dānādāna 取與

dānadātṛ 大施主

dāna-dātṛ 施主

dānâdi 施等

dānagāthā 陀那伽他

dāna-kṛta 行惠施

dānaṃ √dā 施物, 行善

dānam anu-pra-√yam 惠施

dānaṃ dadāti 物施, 行惠施

dānaṃ dattam 布施

dānaṃ dattvā 施已

dānamaya 惠施

dāna-maya 施性

dānamayaṃ śubham 施福

dānāni dadāti 行施

dāna-pāramitā 布施波羅蜜, 廣施, 施到彼岸, 施波羅蜜, 施波羅蜜多, 檀度, 檀波羅蜜

dāna-paṭala 施品

dānapati 大施主

dāna-pati 施主

dānapati 檀主, 檀越, 檀那鉢底, 陀那鉢底

dāna-phala 施果

dāna-prada 布施, 施他

dāna-pratibandha 施障

dāna-puṇya 施福

dāna-puṇya-kriyā-saṃkrānti-vādin 施福移轉種種諍論

dāna-saṃvibhāga 乞者

dāna-saṃvibhāga-rata 於惠施中樂分布

dānasya dātā 行布施

dāna-vibandha 施障

dāna-vipakṣa 捨所對治

dāna-vipratibandha 施障

daṇḍa 但荼, , 刀杖, 單墮九十二事法, 器仗, 器杖, 娜拏, 怛荼, , , 杖捶, , 檀拏, 檀陀, , 治罰, 策杖, , 衰患, 難拏, 鞭打, 黜罰

daṇḍa-dāna 執杖

daṇḍaka-āraṇyaka 檀陀阿蘭若迦

daṇḍaka-āranyaka 檀陁迦阿蘭若

daṇḍaka-āraṇyaka 阿蘭若

daṇḍa-karma prajñaptam 制戒

daṇḍa-karman 治罰

daṇḍa-kaśa-hata 鞭打

daṇḍana 治罰

daṇḍa-pāṇi 執杖

daṇḍa-parihāra 抂橫

daṇḍa-sthāna

daṇḍa-udgūraṇāni 打擲

dāni 便,

dāniidānīm

dānta 善順

danta 娜多, 彈多, 憚哆, 牙齒

dānta 調, 調伏, 調善, 調順, 降伏

danta

dānta-bhūmi 寂定地, 淳善地, 調定地, 調柔地

dantaiḥ kaṭakaṭāyat

dantakāṣṭa 彈多抳瑟搋, 憚哆家瑟詫

dantakāṣṭha 憚啄家瑟多

danta-kāṣṭha 楊枝, 牙杖

dantakāṣṭha 齒木

danta-mālā 牙齒, 齒鬘

danta-poṇa 楊枝

danta-yantra 牙齒

dara

dāra , 妻妾, , 婦女

darāanīya 端正

daradarāya

dāraka 僮僕, 僮隷, 兒子, 嬰孩, , 小兒, 年少, 男子, 童僕, 童男

dāraka; kumāratva 童子

dārakācārya 博士

daraṇīya 所作

daratha 劬勞

darbha 吉祥草,

darbha-cīvara 草衣

dardru

daridra 窮乏, ,

dāridra

daridra 貧乏, 貧乏者, 貧人, 貧窮

dāridra 貧窮

daridra 貧窮人, 貧賤

daridra-bhūta 貧窶

daridraka 貧窮

daridra-puruṣa 窮子

daridrasya narasya 貧人

daridratā 貧賤

daridra-vīthī 貧里

dāridrya 貧乏, 貧匱, 貧窮

dāridrya-duḥkha 貧苦

dārikā 婦女, 童女

darpa , 憍慢, 放逸

darpaṇa 明鏡,

darpaṇa-biṃba 光影,

darpaṇântargata 鏡中

darśa 示現,

darśaka , 示現

darśana 可見, , 奉見, , 妄見, 得見, , 所見, 深見, , 現見, , , 瞻仰, 瞻視, 瞻覩, , 示現, 能見, 能顯, , , 見諦, 見諦道, 見道, , 覩見, , , 觀察, 觀見, 觀視, , 諦觀, , 達梨舍那, , 顯現

darśana-bhāvanā 見修

darśana-bhāvanā-heya 見修所斷

darśana-bhāvanā-mārga 見道修道

darśana-bhāvanā-prahātavya 見修所斷, 見修斷

darśana-bhāvanâśaikṣa-mārga 見道修道及無學道

darśana-bhāvanâśaikṣya-mārga 見道修道及無學道

darśana-bhūmi 具見地, 見地, 觀地

darśana-heya 見所斷, 見諦所滅, 見諦道, 見道斷

darśana-heyā-dharmāḥ 見所斷法

darśana-heya-kleśa 見所斷惑

darśana-kāma 欲見

darśanâkhya 見道

darśanam avahīyate 不見

darśana-mārga 見諦道, 見道, 見道位

darśana-mātra 唯見

darśana-prahātavya 見所斷, 見斷, 見諦所滅, 見道所斷, 見道斷

darśana-praheyatva 見所斷, 見諦所滅

darśana-śrava 見聞

darśanatā

darśana-tulyatā 同執

darśanika 善能

darśanīya 可喜

darśa-nīya 可觀

darśaniya 善能

darśanīya 姝妙

darśanīyā 端正

darśanīya

darśanīyāyo 端正

darśāvī 黠了

darśayati , 演說, , 現見, 略示, 略顯, , 示現, 能示, 開示, 露現, , 顯現, 顯示

darśayati sma 說此言

darśayitṛ , 開示

darśayitrī 能照

darśayitu-kāma 欲願

darśayitukāma 解現

darśayitum 爲顯

darśeti 暢現,

darśika

darśin 妄見, , 有見, 深見, , , 示現, 能現, , 見者, 親近, ,

darśita 已顯, , , 示現

darśitā

darśita , , 顯現, 顯示, 顯說

darśitva

dartavya 所作

dartayati

dāru ,

dārumayair ayomayair haḍi-nigaḍair... baddha bandhanaiḥ 枷鎖

dāruṇa 兇弊, 可畏, 大惡, 弊惡, , 逆惡

dāruṇa-raudra 暴弊

dāru-skandha

darvi

darvī

daśā

dāsa , 僕使

daśa , 十種

dāsa , 奴僕, 奴婢, 奴隸

daśā 時分

dāsa 牢船, 船師

dāśa 船師

dāsa 走使

daśa avenika buddha dharmah 十八不共法

daśa bodhisattva-balāni 菩薩十力

daśa bodhisattva-bhūmayaḥ 菩薩十地

daśa dharma-caryāḥ 十種法行

daśa dharmāḥ 十法

daśa hetavaḥ 十因

daśa jñānāni 十種智

daśa kriyante 分爲十

daśa kṛtsnāni 十遍入

daśa kṛtsnâyatanāni 十一切處, 十遍入

daśa mahā-bhūmikā dharmāḥ 十大地法

daśa mahā-bhūmikāḥ 十大地, 十大地法

daśa tathāgata-balāni 如來十力

daśa varṣāni 十年

daśa-ābhidhārmika 十大論師

daśa-aśubha 十不淨, 骸骨

daśa-bala 十種力

daśabala-kāsyapa 十力迦葉

daśa-balāni 十力

dāsa-bhāva 僕使

daśabhir aṅgaiḥ 十分

daśabhiś cittôtpāda-parivartaiḥ 十念

daśa-bhū 十地

daśa-bhūmi 十住

daśabhūmi 十地

daśa-bhūmi 十地, 第十地

daśa-bhūmi-bodhisattva 十住菩薩

daśa-bhūmika 十地

daśabhūmi-prastiṣṭhite 荅攝蒲密卜羅牒瑟吒諦

daśa-bhūmi-sthā bodhi-sattvāḥ 十地菩薩

daśa-bhūmi-sthita 十住

daśa-bhūmi-sthitā bodhisattvāḥ 十住菩薩

dāsa-bhūta 僮僕

dāsa-bhūtān sattvān 僮僕

daśa-bodhisattva-vihāra 菩薩十住, 菩薩十地

dāsa-dāsī-karmakara-preṣya-paricāraka 臣佐

daśadhā 十種

daśa-dharma 十法

daśa-dharma-caritam 十法行

daśa-dharma-dhātu 十法界

daśa-dharmaka 十法

daśa-dhātavah 十界

daśa-dig-buddha 十方佛, 十方諸佛

daśa-dig-loka-dhātu 十方世界

daśa-dik-śūnyatā 十方空

dāsādi-parijana 僮僕

daśa-diś 十方

daśa-diśāni 十方

daśa-guṇa 十倍

dāsāḥ 奴婢等

daśa-jñāna 十智

dāsaka , , 馱索迦

daśa-kāya 十身

daśa-kuśala 十善

daśa-kuśalāḥ karma-pathāḥ 十善業道, 十善道

daśâkuśala-karma 十不善業

daśa-kuśala-karma-patha 十善, 十善業, 十善業道, 十善道

daśâkuśala-karma-patha 十惡

daśa-kuśala-karma-patha 十戒

daśâkuśalāni 十不善

daśalakṣa 度洛叉

daśama 第十

daśama-bhūmi 十住

daśa-mahā-vedāna 十大受

daśa-māsa 十月

daśamī 十地, 第十地

daśamī-bhūmi 十地

daśa-mūla-kleśāḥ 十根本煩惱

daśana

daśa-nakha-kṛta-kara-puṭa 合掌

daśa-nakha-kṛta-kara-puṭâñjali 一心合掌

daśa-nakha-kṛtvā 叉手, 合掌

daśa-nakham añjaliṃ pra-√grah 叉手

daśa-nakhâñjali 合掌

daśānāṃ kṛtsnâyatanānām 十遍處

daśâṅga 十法

daśânuśaṃsā 十利

daśânuśayāḥ 十惑, 十隨眠

daśa-pāramitā 到彼岸, 十到彼岸, 十度, 十波羅蜜, 十波羅蜜多

daśa-paryavasthānāni 十纏

daśa-prakṛti 十種

dāsa-preṣya 僕使

daśa-pura 十重

daśa-ratha 十乘, 十乘觀法

daśa-ratna-giri 十寶山

daśârtha-vaśa 十利

daśa-saṃjñā 十想

daśa-śatâṃśu 千光

daśasu dikṣu 十方中, 於十方

daśâśubhāḥ 十惡

daśa-tathāgata-bāla 佛十力

daśa-tathāgata-bala 十力

daśa-tattva 十眞實

daśa-upamāḥ 十喩

daśa-varṣa 十年

daśa-varṣâyus 十年

daśa-vaśitā 十自在

daśâvasthā 十住

daśâvasthāḥ 十位

daśa-vidha 十種

daśa-vidhaṃ balam 十種力

daśa-vidhaṃ jñānam 十種智

daśa-vidhāni dharma-caritāni 十法行, 十種法行

daśa-vihāra 十住

daśa-viparyāsa 十種無倒

dāsī 奴婢,

dāsī-dāsa 僕使, 奴婢

dāsī-dāsa-karmakara-pauruṣeya 奴婢作使, 臣佐

dāsī-dāsaṃ karmakara-pauruṣeyam 奴婢僕使

dāsikā 馱索迦

dāsitā

daśottara-śatākāraṃ duḥkham 百一十苦

dāsyāmi 懷致, 行施

dāsyāmy 燒盡

dasyu 盜賊, 達須, 達首

dātavya 可施, 應施與, 施立, 正授

dātṛ , , , , 施主, 施者, 能施

dātra

datta 供上, 奉上, 布施, , , 施與

dattâdāna , 與取

dattaka

datta-phalatva 與果

dattvā 施已, 給施,

dattvâdāna 與奪

dātu-kāma 樂施

dauḥśilya 性罪

dauḥśīlya , 惡戒, 毀犯戒, , 犯戒, 犯重, 破戒, , 邪戒

dauḥśīlyâkaraṇa 不犯戒

dauḥ-śīlya-mala 毀犯戒垢

dauḥśīlya-mala 犯戒垢

dauḥśīlya-virati 遠離惡

daurbalya 力劣, , , 惡時, 無力, 無威德, , 羸劣性, 羸弱

daurdānta 難調

daurgandha 惡氣, 臭穢

daurgandhya 臭穢

daurgandhyaṃ √kram 臭穢

daurmanasya , 惡意

daurmaṅasya

daurmanasya 愁憂, , 憂受, 憂恚, 憂惱, 憂愁, 憂根, , 苦惱

daurmanasyâyāsa 熱惱

daurmanasyêndriya 憂根

daurmanasyôpāyāsa 擾惱

daurvacasya 惡言

daurvarṇika

daurvarṇya 惡色

daurvarya

dauṣprajña 惡慧, 愚癡, 無智

dauṣprajñya 愚癡

dauśśīlya 惡戒, 破戒

dauṣṭhulya , 染汚, 習氣, 虛妄, , 過惡, , , 麁重, , 麤惑, 麤行, 麤身, 麤重

dauṣṭulya-vikalpâbhiniveśa 妄執

dautya 給使, 走使

dauvārika

dāva , 野火

dāvī 曠野

dayā 哀愍, , 悲愍, 愍哀, , 慈心, 慈悲, 慈悲心, 慈愍, 憐愍

dāya

dayā-citta 慈心, 憐愍

dayā-cittatā 憐愍心

dāyâda

dāyaka , 施主, , 與者

dāyakānāṃdāna-patīnām 施主

dāyakena svāminā 物主

dayânvita 慈悲

dayāvat

dāyin ,

dayitā 明妃

dedīpyate 照曜, 遠照

deha 依身, 提訶, , 身命

dehin , 有身, 衆生, 衆生身,

delights in 好樂

deśa 世界,

deṣa

deśa , 國土, 土地, , , 教導, , 方域, 方所, , 處所,

deśa-antara 異方

deśa-antara-gamana 趣異方

deśaka 演說, 發露, , 能說, , 顯示

deśa-kāla 處時

deśanā 宣說, 弘法, 悔法

deśana 懺悔

deśanā 懺悔

deśana 懺悔法

deśanā 戲論, 提舍, 提舍那

deśana

deśanā , 正說, 演說, 發露

deśana

deśanā , 聖教, 能說, 言教, 言說, , 語言

deśana

deśanā , 說法,

deśana 邪教

deśanā-dharma 所說法, 說法

deśanā-karaṇa 懺悔

deśanā-karaṇīya 懺悔

deśanā-kṛtya-kuśala 於說所作方便善巧

deśanā-naya 說通

deśanā-pāṭha 言說, , 說法, 餘教

deśanā-pāṭha-naya 言說法, 說通

deśanā-vibhāga 說法差別

deśanīya 提舍那

deśântara 他方, , 異處, 餘國, 餘方

deśântarin 他方

deśa-stha 方所

deśa-sthaṃ 方處

deśa-vastu 境界事

deśayamāna 宣說開示

deśayanti 分別了, 班宣, 能說

deśayat 發露

deśayataḥ 宣說

deśayati 宣說, , 悔過, 懺悔, 演說, 發露悔滅, 示現, , 說法, 講化, 講陳, 開示

deśayatu 散吿

deśayitavya 悔過, 應懺, 發露, 發露悔滅, 發露除

deśe-deśe 處處

deśehi 廣演

deśika 唱道, 導師, 引導, , ,

deśita 宣說, 所宣說, 所說, 演說, , , , 顯說

deśita-dharma 教法

deśitavat , 開闡

deśyamāna 宣說,

deśyate 講讚

deśyeta 發露悔除

detayitva

deti

deva , 天尊, 天神, 天處, 天趣, 天龍, 提和, 提婆, 提桓, 提波,

devā ābhāsvarāḥ 極光淨天

deva kula 天寺

devā nirmāṇa-ratayaḥ 化樂天, 樂變化天

devā unmattāḥ 狂者

deva-bhava 天有

deva-bhavana 天宮

deva-bhūta 天身

deva-bhuvana 天王宮

devābrahma-kāyikāḥ 梵衆天

devadāru 木櫁

deva-deva 天中之天, 天中天

deva-gaṇa 天衆

deva-gati 天趣, 天道

devāḥ 天衆, 諸天, 長壽天

devāḥ paranirmita-vaśavartinaḥ 他化自在天

devāḥ śubha-kṛtsnāḥ 遍淨天

deva-janman 生天

deva-kanyā 天女, 童女

deva-kāya 天身

deva-kula 天祠

deva-kumāra 童男

devala 天羅國

devālaya 天祠

deva-loka 天上

devaloka 天宮

deva-loka 天界, 諸天

deva-manuja 人天

deva-mānuṣa 人天

deva-manuṣya 人天, 人天道, 天人

deva-manuṣya-sukha 人天樂

deva-manuṣyôpapatti 生人天

deva-māra 天魔

deva-nāga 天龍

devanāgarī 天迦

deva-nāga-yakṣa-gandharva-parivṛta 大衆圍遶

devānāṃpriya 天愛

deva-nikāya 天趣

devânusmṛti 念天

deva-pātra 天子

deva-pratimā 天像

devâpsarā 天女

devapura 天宮

deva-pura 天宮

deva-purī 天宮

devapuṣpa 弗波提

deva-putra 天子

devaputrā 枝黨

deva-putra

deva-putra-māra 天魔

deva-rāja 天王

deva-ṛṣi 天仙

devās trayas-triṃśāḥ 三十三天

deva-sabhā 天堂, 天衆

deva-saṃgha 天人, 天衆

deva-samṛddhi 天樂, 富樂

Devasopān 天衢

devasopāna 天道

deva-sukha 天樂

devatā , 天人, 天子, 天神, 天神地祇, 本尊, , 神明, , 聖天, 諸天, 賢聖, 邪神, 鬼神

devatāgāra 天祠

devatāgṛha 天祠

devatânusmṛti 天隨念, 念天

devâtideva 天中之天, 天中天, 天中王

devatva 生天

devatvāya 生天

deva-vimāna 天宮, 華土

deva-yajña 天祠

devayāna 天乘

devâyatana 天祠, 天處

deveṣu 天中

devī , 天女

devi 夫人

devī 女天, 提鞞, 明妃, 王妃, 賢聖

devôpapatti 生天

deya 供養, 可供, 可施, 布施, 所施, , 施與, 施食,

deya-dharma 可施物, 可施財法, 所施物, , 施物, 財寶, 資財

deya-vastu 可施物, 所施物, 施物

dge ba'i chos 善法

ḍha

dhairya 不動, 剛毅, 勇健, 精進

dhaivata 聰明

dhaṃ

dhamaṃ śaraṇaṃ gacchāmi 南無歸依法

dhāmatā 一實相

dhana 大財, , , 珍財, , , 財利, 財寶, 財施, 財物, 錢財

dhana-da 多聞天王, 施財, 財主, 財施

dhana-dhānya 財寶

dhanaṃ deya-dharmam 財寶

dhana-ratna 財寶

dhana-ṛṇa 負財

dhanârthin

dhana-saṃmata 多財

dhana-skandha 財物

dhana-vastu 財事, 錢財

dhana-vihīna 貧窮

dhanāyati

dhanāyita 畜積, 財物

dhandha 愚鈍, , 遲鈍, , 闇鈍

dhandha-abhijñā 遲通, 遲通行

dhandha-gatika 根鈍

dhandham

dhandhatva 惛耄

dhandha-virāga 難捨

dhandhāya (den.) , 迷謬

dhandhāyitatā 橫死

dhandhāyitatva 闇鈍

dhandhêndriya 鈍根

dhanêśvara 財富

dhanika 有財

dhanin 長者, 饒財

dhaniṣṭha

dhaniṣṭhā 貪財

dhanu

dhanus

dhanutva 昏昧

dhanva

dhanvan ,

dhanya 吉祥

dhānya 所重

dhanya

dhānya 稻穀, , 米穀

dhanyâkara

dhara 任持, 住持, , , 受持,

dhāra

dhara 執持, 執攬, , ,

dhāra

dhārā , 流注

dhara 能持,

dhāraka 受持, , 持者, 護持

dharama

dharaṇ

dharaṇ -tala

dhāraṇa 任持, , 受持

dhāraṇā 受持

dhāraṇa , 執持, , 憶持

dharaṇa

dhāraṇa

dhāraṇā

dhāraṇa 持誦, 攝持, , 總持, , 能持, , , 護持

dhāraṇā 陀羅尼

dhāraṇā vācanā deśanā 欽尚

dhāraṇaṃ kṛtvā 護持

dhāraṇatā 受持, , 能持

dhāraṇâvartā...dhāraṇī 囘轉總持

dhāraṇī 偈頌, 受持,

dharaṇi , 地輪

dhāraṇī 執攬

dharaṇi 大地

dharaṇī 大地

dhāraṇī 大神咒, 密語, , 持明, 眞言, 祕密號, 神咒, , 總持

dhāraṇī- 總持法

dhāraṇī 總持門, 能持, 護持

dharaṇī 陀羅尼

dhāraṇī 陀羅尼, 陀羅尼呪, 陀羅尼門, 陀鄰尼

dharaṇī-bhūta 如大地

dhāraṇī-bhūta 爲地

dhāraṇī-dvāra 陀羅尼門

dhāraṇī-mantra-pada 陀羅尼呪

dhāraṇī-mudrā 總持印

dhāraṇī-mukha 總持門, 陀羅尼門

dhāraṇīpada 神呪

dhāraṇī-pada 總持句, 辭呪, 陀羅尼呪, 陀羅尼神咒

dhāraṇīpiṭaka 禁呪藏

dhāraṇī-pratilābha 得陀羅尼

dhāraṇī-pratilambha 得陀羅尼

dharaṇi-tala

dharaṇī-tala 地上, 大地

dharaṇī-talād abhyudgamya 從地涌出

dharaṇi-tale nirastaḥ 躃地

dhāraṇy āvartā 旋陀羅尼

dhārayāhi 奉持

dhārayaṃto 奉持

dhārayanti 能任持

dhārayati 任持, , 受持, 堅持, 守護, , , , , 能持, 護持, 貯畜

dhārayati-svādhyāya 受持讀誦

dhārayes 奉持

dhārayeta 奉持

dhārayiṣyanti 宣持

dhārayiṣyanti vācayiṣyanti 誦持

dhārayitavya 執持, 應持, 應畜,

dhāreti 讀持

dhāri

dhārikā , 能持

dhārin , 具足, , , , 現作,

dhāriṣyanti 呵教

dhārita , 攝持

dhāritavat

dharma 佛教, 佛法, 佛經, 典摸, 功德, , 善法, 妙法, 安樂行, 實法, , , , 教法, 教義, 是法, , 曇摩, 曇無, 曇磨, 有法, ,

dhārma

dharma 法塵, 法性, 法教, 法界, 法相, 法義, 法要

dhārma 法要

dharma 法誼, 法門, 法體, 深法, , , 眞法, , 福德, 答哩磨, , 經典之要, 經業, 經要, , 聖法, 衆同分, 行相, 要法, , 諸法, , 道法, 達摩

dharmā 達摩

dharma 達磨, 遺法, 馱摩, , 體法

dharmā hāna-bhāgīyāḥ 順退法

dharma viśuddha 甘露淨法

dharma-adharma 罪福

dharma-adhimukti 信法

dharma-ādhipateya 法增上

dharma-alambana 所緣法

dharma-antara 餘法

dharma-antara-prādurbhāva 餘法生

dharma-anudharma-pratipanna 正修行法隨法行

dharmâanupratipatti 隨法行

dharma-āraṇyaka 達磨阿蘭若迦, 阿蘭若

dharma-artha 法境

dharma-āyatana 法入, 法界

dharma-bāṇika 說法者

dharma-bhaiṣajya 法藥

dharmabhāṇaka 大法師

dharma-bhāṇaka , 教誨者, 法師, 經師, 能善, 說法, 說法師

dharma-bhāṇakatva 法師

dharma-bhāṇake pudgale 說法師

dharmâbhāsa 法明

dharma-bhāva 法有

dharma-bherī 法鼓

dharma-bherī-saṃpratāḍana 擊大法鼓

dharmâbhiniveśa 著法

dharmâbhiprāya 爲法

dharmâbhirati 樂法

dharmâbhisamaya 大法利, 得法

dharmābhisamaya 諸法現觀

dharmâbhisamaye 大法利

dharmābhiṣeka 法灌頂

dharma-bhrātṛ 法弟

dharma-bhṛt 善知識

dharma-buddha 法佛

dharmacakra 十二行法輪

dharma-cakra 妙法輪

dharmacakra 法輪

dharma-cakra 無上法輪

dharmacakra 經輪

dharmacakra-gata 轉法輪

dharma-cakra-gata 轉法輪

dharmacakra-mudrā 說法印

dharma-cakra-mudrā 轉法輪印

dharmacakra-pravartaka 轉法輪

dharma-cakra-pravartaka 轉法輪

dharmacakra-pravartana 初轉法輪, 轉法輪

dharma-cakra-pravartana 轉法輪

dharma-cakra-pravartana-sūtra 轉法輪經

dharma-cakra-saṃgha 法輪僧

dharma-cakra-vartin 轉法

dharma-cakṣur-viśuddha 法眼淨

dharma-cakṣur-viśuddhi 法眼淨

dharma-cakṣus 法眼

dharma-carana 法行

dharma-caraṇa 行法

dharmacārin 法行

dharma-carita 正行

dharmâcchāda 法供

dharmâcchādam anuprayacchati

dharma-dāna 法布施, 法施

dharma-dāna-pati 施主, 法施

dharma-darśana 觀諸法

dharma-dāyāda 法等分

dharma-deśaka 能善, 能說法, 說正法, 說法

dharma-deśanā 宣說正法, 提舍, 正法, , 法教, 法施, 法說, , 說正法, 說法

dharma-deśanākṛtā 說法

dharma-deśika 法語

dharma-dhara 持法者, 法師

dharma-dharā bhavanti 執翫

dharma-dhāraka 持法者

dharma-dhāraṇa 法陀羅尼

dharma-dhāraṇī 法陀羅尼

dharmâdharma 法非法

dharma-dhātau gambhīre 甚深法界

dharma-dhātu 法境

dharmadhātu 法性

dharma-dhātu 眞法界

dharmadhātu 達摩馱都, 達磨馱都

dharmadhātu-adhiṣṭhāna 法界加持

dharma-dhātu-garbha 法界藏

dharmadhātu-ja-kāya 法性生身

dharma-dhātuka 法界

dharma-dhātu-kāya 法性身

dharmadhātu-naya-mukha 法界法門

dharma-dhātu-parama 極於法界, 法界

dharmadhātu-pradeśa 法界一分

dharmadhātu-prativedha 通達法界

dharma-dhātu-svabhāva 法性

dharmadhātu-uddāna 法界印

dharma-dhātu-vipula 周法界

dharmadhātu-vipula 遍法界

dharma-dhātu-viśuddhi 淸淨法界

dharmadhātv-eka-deśa 法界一分

dharma-dhī 法智

dharmâdhimukti , 淨信

dharmādhimukti 淨心

dharma-dhvaja 法幢

dharmâdi 法等

dharma-dinnā 法樂

dharma-dundubhi 法鼓

dharma-dūṣaka 破法者

dharma-dvāra 法門

dharma-dvaya 二法, 二義

dharma-dviṣ 謗法者

dharma-garbha 妙法藏, 法界, 法藏

dharma-gati 法相

dharma-gaveṣin 求法者

dharma-grāha 法執, 法相

dharma-guhya-sthāna 奧藏, 祕密之藏

dharma-gupta

dharmāḥ 現在, 諸法

dharmaḥ 非法

dharmaḥ śrotavyaḥ 聽聞正法

dharma-hetoḥ 宣教

dharma-hetu 能作因

dharmaiśvarya

dharmaiśvarya-bala 自在力

dharma-jña 知法

dharma-jñāna , 法智, 知法

dharma-jñāna-kṣānti 法忍

dharma-jñānânvaya-jñāna 法類

dharma-jñāna-pakṣa 法智品

dharma-jñāna-pakṣya 法品

dharma-jñānin 解法

dharma-kāla 曇摩迦羅

dharma-kāma 愛法, 樂法, 法樂

dharma-kāmatā 愛法, 樂法

dharmâkara 作法, 法寶藏, 法處

dharma-kathā , 論法

dharma-kathāṃ kathayati 宣正法

dharma-kathana 說法

dharma-kathika 宣法, 法師

dhārmakathika 法師

dharmakathika 法講, 法都講

dhārmakathika 說法

dhārma-kathika 說法者

dharma-kāya 佛法身, 如來法身, 妙法身

dharmakāya 性佛, 法身

dharma-kāya 眞法身

dharmakāya 眞色

dharma-kāya 自性身

dharmakāya 虛空法身

dharmakāya mahāsattva 法身菩薩

dharma-kāya-bodhisattva 法身大士, 法身菩薩

dharma-kāya-pariniṣpanna 法身圓滿

dharma-ketu 法幢

dharmâkhya 名法, , 法智

dharmâkhyāna 說法

dharmākhyāna-kṛtya 說法所作

dharma-kīrti 稱法

dharma-kośa 法藏, 聖法藏

dharma-kṣama 曇無讖

dharma-kṣānti 法忍

dharma-kula 法家

dharma-lābha 法利

dharma-lakṣaṇa 法相, 諸法體相

dharmâlambana 法緣

dharmāloka 法光明

dharmâloka 法明

dharmâloka-mukha 法明門

dharmāloka-praveśa 法明入

dharmālokāvabhāsa 正法光明

dharmaṃ √kṛ 修法

dharmaṃ bhāṣiṣyate 言誨

dharmaṃ bhāṣiṣyati 綜練

dharmaṃ deśayati 宣說正法, 爲說法, 說法要

dharmaṃ deśayiṣyati 綜練

dharmaṃ pratyākhyāti 捨法

dharmaṃ śaraṇaṃ √gam 歸依法

dharmaṃ śaraṇaṃ gacchati 法歸依

dharmaṃ śṛṇbanti 聽法

dharmaṃ śṛṇoti 聽聞正法

dharma-manasi-√kṛ 作念

dharma-manasikāra 念法

dharma-mātra 唯有法

dharmâmatsaritva 於法無慳

dharma-mātsarya 慳法, 法慳

dharmamaya , 法性

dharmamayam...cakram 法輪

dharmamayam...dundubhim 法鼓

dharmâmbhas 法雨

dharmâmbu 法雨

dharmaṃ-deśayataḥ 宣說正法

dharma-megha 法水, 法雨, 法雲

dharma-meghā bhūmiḥ 法雲地

dharmâmiṣa 法財

dharma-mudrā 法印

dharma-mukha 法門

dharma-mukha-srotas 法門流

dharman ,

dharmān āntarāyikān 障法

dharma-nagara 法城

dharma-nairātman 法無我

dharma-nairātmya 法無我, 法無我性, 諸法無我

dharma-nairātmya-jñāna 法無我智

dharmāṇāṃ bhūta-nayah 諸法實相

dharmāṇāṃ dharma-lakṣaṇam 諸法實相

dharmāṇāṃ dharmatā 性相, 諸法實性

dharmānāṃ dharmatā 諸法實相

dharmānāṃ pravicayaḥ 擇法

dharmāṇāṃ pravicayaḥ 簡擇諸法

dharmāṇāṃ trayo rāśayaḥ 三聚法

dharma-nāman 法名

dharmāṇāṃdharmatā 諸法實相

dharma-nau 法船

dharma-naya 因緣法, 所說法, , 法門

dharma-naya-mukha 法門

dharma-netrī 勝法, 正法, 正法眼

dharma-netri 法眼

dharma-netrī 法眼, 法義

dharma-nidhāna 法藏

dharma-nidhi 法藏

dharma-nidhyāna 見法, 觀法

dharma-nimitta 法相

dharma-nirandakhāra 明法

dharma-nirmita 法所化

dharma-niyāma 法位

dharma-niyāmatā 不變異性, 法位

dharmântara 別有實體, 別法

dharmântaram...caitasikam 別心法

dharmânudharma 法集

dharmānudharma-pratipanna 法隨法行

dharmânudharma-pratipanna 法集

dharmânudharma-pratipatti 法隨法行, 法集

dharmānudharma-pratipatti-caryā 法隨法行

dharmânupaśyanā 觀法

dharmânurakṣin 護正法

dharmānusārin 隨法行

dharmânusmaraṇa 念法

dharmânusmṛti 念法, 法念, 法隨念

dharmânvaya 法類

dharmânvaya-dhī-pakṣya 法類

dharmânvaya-jñāna 法類

dharma-pada 一句法, 出曜經, 句義, 法印, 法句

dharma-pāla 護正法

dharma-para 愛法

dharma-paribhoga 法樂

dharma-parigraha 攝法

dharma-paryāpti 得法究竟

dharma-paryāya 典頌, 景摸, 正法, 正法典, , 法數, 法訓

dharmaparyāya 法誼

dharma-paryāya 法門, , 經典之要, 經品, 經訓

dharmaparyāya 要典

dharma-paryāya 道德

dharmaparyāya sūtra 要典

dharma-paryeṣaka 求正法

dharma-paryeṣṭi 求法

dharma-paryménya 要經典

dharma-piṭaka 法藏

dharma-prabhāsa 法明

dharma-prabheda 分別法

dharma-prajñapti-vyavasthāna 法假安立

dharma-prakāśana 開法

dharma-prakṛti , 法性

dharma-prakṛtiḥ-tādṛśī 法性自爾

dharma-prāpti 得法

dharma-prāsāda 法殿

dharma-pratigha 謗法

dharma-pratipatti 修行,

dharma-pratisaṃvid 法無礙, 法無礙智, 法無礙解

dharma-pratisaraṇa 依法

dharma-pratisaraṇena bhavitavyaṃ napudgala-pratisaraṇena 依法不依人

dharma-pravicaya 分別法

dharmapravicaya

dharma-pravicaya 擇法

dharma-pravicaya-saṃbodhy-aṅga 擇法等覺支, 擇法覺支

dharma-prīti-rasa-prada 愛味

dharma-prīty-āhāra 法喜食

dharma-pudgala 人法, 我法

dharma-pudgala-nairātmya 人法無我

dharma-pūjā 法供養

dharma-rāja 明王, 法王

dharmarāja 聖法王

dharma-rājan 無極道帝

dharma-rāja-putra 法子, 法王子

dharma-rājikā

dharma-rājya 法國土

dharma-rājyatā 法王位

dharma-rakṣa 曇無讖

dharmârāma 法樂

dharmârāma-rati 法樂

dharmârambaṇa 法緣

dharma-rasa 法味

dharma-rata 樂法

dharma-rati 法樂

dharma-ratī-rata 樂法

dharma-ratna 法寶

dharma-ratna-piṭaka 法寶藏

dharmârtha 法義

dharmārtha-cintaka 思惟法義

dharmârthaṃ 爲於

dharmārtha-nirvacana 法義釋詞

dharmârtha-vāda 說法

dharmârthika 好道, 愛法, 法義

dharmārthin 求法

dharma-ruci 法樂

dharma-śabda , 法名

dharmaśabda 法聲

dharma-salila 法雨

dharma-samādāna 法受

dharma-samāropa-anta 增益法邊

dharma-samatā 平等

dharmasamatā 法平等

dharma-samatā 法平等, 法平等性, 法等

dharma-saṃbhava 從法生

dharma-saṃbhoga 受用法, 法樂, 法財

dharma-saṃbhogaṃ pratyanubhavati 受用法樂

dharma-saṃgīti 法會, 法集

dharma-saṃgraha 得法, 攝法

dharma-saṃjñā 法想, 法相

dharma-saṃjñaka , 法界

dharma-sāṃkathya 說法, 講法

dharma-saṃketa 法假, 法緣, 諸緣

dharma-saṃśraya 法依

dharma-samudaya 集法

dharmāsana 妙法座

dharmâsana 師子之床

dharmāsana 法床

dharmâsana 法座

dharma-saṅga 法愛

dharma-śaṅkha 法蠡

dharma-śaṅkha-prapūraṇa 吹法螺

dharma-śarīra 法身, 舍利

dharma-śarīratva 法體

dharma-śasana

dharma-śāsana 法教

dharma-śāstra 法度

dharmaśāstra 經法

dharma-satya 曇諦

dharma-sauratya 法樂

dharma-skandha 法蘊, 法門

dharma-smṛti 法念

dharma-smṛty-upasthāna 法念, 法念住, 法念處

dharma-smṛty-upasthānāna 觀法無我

dhārmaśravaṇika 聽法者

dharma-srotas 法流

dharma-stha

dharma-sthiti 法住, 法體

dharma-sthiti-jñāna 妙法住智, 法住智

dharma-sthititā 本住法, 法位, 法住, 法性

dharma-sudharmatā 此說

dharma-sukha 法樂

dharma-śūnya 法空

dharma-śūnyatā 法空

dharma-śūnyatā-samanupaśyanā 法空觀

dharma-svabhāva 一實相, 實相, , 法制, 法如實相, 法實性, 法性, 法自性, 法體性, 自然, 諸法實性, 諸法實相, 諸法性, 諸法體, 體性

dharma-svabhāva-mudrā 實相印, 實相義, 自然

dharma-svabhāvatā 法性

dharma-svalakṣaṇa 法自相

dharma-svāmin 法主, 法王

dharmasvāmin 無極道帝

dharma-svāmin 聖法王

dharma-svara 法音

dharma-svarūpa 法自相

dharma-svarūpa-viparīta-sādhana 法自相相違因

dharmāt 於諸法

dharmatā 依法, 實性, 實相, 常法, , 本性, 正法, , 法如, 法如實性, 法性, 法然, 法爾, 法相, 法眞理, 法身, 法體, 法體性, 眞如法身, 眞法身, 眞法體, 自性, 諸佛法, 諸法, 諸法實性, 諸法實相, 體性

dharmatā-buddha 法佛, 法性佛

dharmatā-kāya 法性身

dharmatā-niṣyanda-buddha 法佛報佛

dharmatā-pratihata 謗法

dharmatā-pratilambha 性得

dharmatas 由法

dharmatā-sthiti 法性住

dharmatā-tathāgata 法性眞如

dharma-tathatā 法眞如, 諸法眞如

dharma-tattva 眞實

dharmatayā 以法, 法爾, 由法爾

dharmatā-yukti 法爾道理

dharmato jāta 法所生

dharma-tṛṣṇā 法愛

dharma-tulyatva 法同

dharmatva

dharmatvadharma-dhātu-kriyā 法性

dharma-udaya 法現

dharma-uddāna 法要

dharma-vāc 法言

dharma-vādin 法語, 說正法

dharma-vāditā 法語

dharma-vaṃśa 法性, 法種

dharmâvaraṇa 法障

dharma-varṣa 時法雨, 法雨

dharma-vaśitā 法自在, 自在

dharma-vibhāga 菩提分法

dharma-vibhaṅga 分別諸法

dharma-vicaya 擇法

dharma-vidhi 法式

dharma-vihita

dharma-vikurvaṇa 法自在

dharma-vināśa 滅法

dharma-vinaya , 法律, 法禁

dharma-viraja 妙法

dharmavirāja 淸淨法

dharma-viśeṣa-viruddha 法差別相違

dharma-viśeṣa-viruddha-hetu 法差別相違因, 法差別相違過

dharma-vivādaṃ karoti 諍竸

dharma-vṛkṣa 法樹

dharma-vyasana 破法

dharma-vyavasthāna 立法

dharma-yajña 法會

dharmâyatana 法處

dharmāyatana-parya-apanna 法處所攝

dharmâyatana-paryāpanna 法處所攝色

dharmâyatana-paryāpannam...rūpam 法處所攝色

dharma-yauvarājya 法王位

dharma-yauva-rājya 法王子

dharme 現世

dharme vit 法解

dharmeṇa 以法, 如法, 說正法

dharmeṇa śamena 以法正治

dharmeṣu 無生法忍

dharmeṣu dharma-cakṣur viśuddham 得法眼淨

dharmeṣu dharmânupaśyanā-smṛty-upasthāna 法念住

dharmeṣucakṣurviśuddham 法眼淨

dharmêśvara 法自在

dhārmika 佛法中, 善法, 如法, 如法者, 於正法中, 正法, 求法, , 法師, 法物

dhārmika-caryā 善行

dhārmikaiḥ 以法

dhārmika-mitra 善知識

dhārmī-kathā 說法

dhārmikī 如法, 正法

dharmin 有法, , 爲法,

dharmi-svarūpa-viparīta-sādhana 有法自相相違, 有法自相相違因

dharmitva 法體

dharmi-viśeṣa-viparīta-sādhana 有法差別相違, 有法差別相違因, 有法差別相違因過, 有法差別相違過, 法差別相違因過

dharmo prātideśaniko 悔過法

dharmôccaya 法集

dharmôdaka 法水

dharmôdaya 法益

dharmôddāna 法印

dharmôdgata 法上, 法涌

dharmogha 法雨

dharmôpasaṃhāra 法攝受

dharmôpavicāra

dharmôupasaṃhita 能引法

dharmya 如法, 有法,

dhārmya

dharmyāṃ kathām 法教, 說法

dharmyāṃ---kathām 法論

dharmyatva 攝受正法

dharṣa 破壞

dharṣaṇa 調, 降伏

dharṣayati , 摧伏, , 降伏

dharṣiya 呵罵, 呵責

dhārya 應持,

dhāryate 生育

dhātṛ 持者, 能持

dhātrī 乳母, , 養母

dhātu 世界, 佛性, 四大, , 境界, , 大種, 如來藏, , , , , 根性, 法性, 法界, 法身, , , 種性, , 舍利, , , 身界, , 馱都, 體相

dhātu-bheda 界差別

dhātu-catuṣṭaya 四界

dhātu-dvaya 二界

dhātuka , 種性

dhātuṃ prakṛtiṃ ca 根性

dhātu-maṇḍala 大壇

dhātu-prabheda 界差別

dhātu-saṃkṣobha 不調, 四大不調

dhātu-śarīra 舍利

dhātu-stūpa , 寶廟

dhātu-tantra 醫方明

dhātu-traya 三界

dhātu-vaiṣamya 四大不調, 於界互違, 界互違, 諸界錯亂

dhātu-vaiṣamyatā 諸界錯亂

dhātu-vigraha 聖體,

dhātv-āpta 界繫

dhātv-artha 性義, 界義

dhātv-avaratā 下界

dhātv-āyatana 界入

dhaureya 荷負

dhauta 澡浴

dhāva

dhāvana , , 浣濯,

dhāvatā

dhāvayate

dhī , 智慧,

dhī-bheda 分別慧

dhigama 成道

dhik

dhīmat , 智人, 智慧者, 有慧者, 有智, 菩薩

dhīmattā 有智

dhīmattva 有慧, 有慧性, 有智

dhīr nirodhe 滅智

dhīra 勇健, 堅固, 安詳, 心決定, 智人

dhīratā 不動, 勇健

dhīro bodhi-sattvaḥ 堅固菩薩

dhiṣṇya

dhīta 占相

dhītā-saṃjñā 女想

dhmāpita 所燒

dhovanā

dhovana

dhovanika

dhovāpayet

dhovāpeti

dhovati

dhovāyitvā

dhoveti

dhṛ

dhrauvyeṇa 恆常

dhrdha-sāra 堅固

dhriyate ,

dhṛk 地力, 持力

dhṛt , 執持

dhṛta 所持, , , 能受,

dhṛta-pradīpa 醍醐燈

dhṛta-rāṣṭra 護國

dhṛti 不動, 任持, 勇健, 勇悍, 堅固, 堪受, , 總持

dhṛti-bala 堅力

dhṛti-bāla-ādāna 堅力持

dhṛti-balâdhānatā 勇健

dhṛti-balādhānatā 堅力持性

dhṛti-kāraṇa 持因

dhṛtimat 堅固, 堪忍, 安忍

dhṛtimat prajñāya 志懷

dhruva 不動, 不變, 堅牢, , , 常住, 常恆, , 無盡, 究竟,

dhruvam

dhruvaṃ 得無

dhruvam , 必定

dhruvaṃ 必當

dhruvam 決定, 畢竟

dhruvatva , 常恆,

dhruya 堅固

dhūli

dhūma

dhunīta 降伏

dhūpa 散香, 燒香, 突婆,

dhūpa-gandha 燒香,

dhūpa-kaṭacchu 香爐

dhūpana 燒香, 芬薰,

dhūpita 所熏,

dhura ,

dhuri kṛtaḥ 重擔

dhūrta 怨害, 楞祇芒,

dhūrtaka

dhūta 修治

dhuta 差脫

dhūta 抖擻, 教令, 斗藪, 杜多, 杜荼, 棄除

dhuta 脩治, 苦行

dhūta 頭多

dhuta 頭陀

dhūta 頭陀, 頭陀行

dhutâbhiyukta 行頭陀

dhūtâbhiyukta 行頭陀

dhuta-guṇa 杜多功德

dhūta-guṇa 杜多功德

dhuta-guṇa 離垢

dhūta-guṇa 頭陀, 頭陀行

dhuta-vādin 行頭陀

dhūta-vāha 行頭陀者

dhūta-vṛtta 頭陀行

dhvaja 寶幢, 幖幟, , , 幢幡, 幢相, , , 脫闍, 表刹, 馱縛若

dhvajâgra 勝幡

dhvajâgra-keyūra 妙幢相

dhvajāgrakeyūra 妙幢相三昧

dhvajâgra-keyūra-samādhi 尊幢三昧, 尊重三味

dhvaja-patāka 幢幡

dhvaja-vaijayantī 勝幡

dhvaṃsana

dhvani ,

dhvanita

dhvāṅkṣa 兇暴

dhvānta

dhvasta 失壞,

dhvasyate , , , , 破壞

dhyāmī-√kṛ 映蔽

dhyāmī-kṛta 闇蔽

dhyāna 一心, 修定, 坐禪, , 思惟, 根本定, , 禪定, 禪思, 禪那, 第耶那, 諸禪, 靜慮

dhyānā 靜慮

dhyāna 馱演那, 馱衍那, 駄南, 駄衍那

dhyāna pāramitā 禪定波羅蜜

dhyāna-bala 定力

dhyāna-bhadra 指空

dhyāna-bhūmi 定地, 靜慮地

dhyāna-catuṣṭaya 四定, 四靜慮

dhyāna-citta 定心

dhyānâdy-akṣa 定根

dhyāna-gocara 禪行

dhyāna-ja 靜慮

dhyāna-kārya 定事

dhyānam antaram 中間定

dhyānântara 中間, 中間定, 中間靜慮,

dhyānântarikā 中間定, 中間靜慮

dhyāna-pārami 禪定

dhyāna-pāramitā 定無極, 禪波羅蜜, 禪滿, 禪那波羅蜜, 靜慮到彼岸, 靜慮波羅蜜, 靜慮波羅蜜多

dhyāna-phala 定果, 靜慮果

dhyāna-prajñā 定慧

dhyāna-praviṣṭa 入禪

dhyāna-prīti 禪悅

dhyāna-prīty-āhāra 禪悅食

dhyānârūpya 等至

dhyāna-samādhi 禪三昧

dhyāna-saṃgṛhīta 定相應

dhyāna-saṃvara 禪戒

dhyāna-sukha 禪樂

dhyānāt...maulāt 根本定

dhyāna-traya 三定, 三靜慮

dhyāna-utpādāna 起靜慮

dhyāna-vāri 禪定

dhyānavat 定意, 深入禪定

dhyāna-vihāra 住定

dhyāna-vimokṣa-samādhi-samāpatti-jñāna-bala 靜慮解脫等持等至智力

dhyāne vyavakīrṇe 雜修

dhyānin 修靜慮者

dhyānôpapatti , 生得定

dhyāpeti 蛇維

dhyāpita 荼毘, 蛇維

dhyātṛ 能思惟

dhyāyasi 修靜慮

dhyāyati 修靜慮,

dhyāyin 修定, 修觀行, 坐禪, , 定意, 深定, 禪定, 靜慮, 靜慮者

dhyāyi-tritva 三定

dhyāyitva

dhyeya 可思, 思惟, 諸禪

di

dig-bhāga , 方所,

dig-bheda 兩岸

dig-vidikṣu yaśaḥ 名稱普聞

dig-virocana 遍照十方

dikṣu 於四方, 諸方

dīna 下劣, 下賤, , 孤弱, 怯劣, 怯弱, , 憂悔, 懈怠

dina

dīna 極下賤, , 貧苦, 退屈

dina-kara , 日光

dinakara-kiraṇa 日光

dinakara-raśmi 日光

dīna-manas 憂惱, 憂愁

dina-mukha 憂愁

dīnāra 塵那羅, 金錢

dīnatva

dine dine 日日中

dine dine traikālyam 日日三時

diṅ-mātra , 方隅

dinna 所施

dīpa , 然燈, , , 燈明, 燈焰,

dīpa-bhūta 如燈

dīpa-kārin 然燈

dīpa-kṛt 然燈, 燃燈

dīpâloka 燈明

dīpa-mālā

dīpa-mālām akārṣīt 然燈

dīpaṃ-kara 定光, 然燈, 燃燈

dīpanā 開示

dīpa-prabha 燈明

dīpa-prabhā 燈明

dīpapradīpa 燈火

dīpa-varti 燈炷,

dīpayamāna 增益

dīpayati

dīpta , 光明, 暉耀, , 赫奕

dīpta-kāñcana-maya 明淨

dīpti 光明

dīrgha 久遠, 殊逈, , 纖長, , , , 長時

dīrgha-aṅguli 長指相

dīrghâdhva 久遠

dīrgha-hrasva 長短

dīrgha-kāla 久遠

dīrgha-kālâbhyāsa 長時修

dīrgha-kāla-paricaya 長時數習

dīrgha-kālika 久遠,

dīrgha-kālika-parigraha 長時攝受

dīrgha-mukha 狹長

dīrghāṅguli 纖長指

dīrghāṅgulitva 纖長指, 纖長指相

dīrgha-rārtram 於長夜中

dīrgha-rātra 長夜

dīrgha-rātram 於其長夜, 於長夜中, , 長夜

dīrghaśas

dīrghâyus , 壽命長

dīrghāyus 長壽

dīrghāyuṣka 長壽

dīrghâyuṣka-deva 長壽天

dīrghâyuṣkatā 壽命長

dirghâyuṣo 長壽天

dīrghâyuṣo devāḥ 無想天, 長壽天

dīrghī-bhūta 深入, 遠離

diś , 方所, 方隅, 處所

diśā

diśāmukha-catuṣka 方口食

diśāmukhâhārā 方口食

diśânuga 無量

diśatā

diśaṭā 諸方

diśi

diśi diśi 四方,

disputing position 異論

dissati

diṭṭha

div 天趣, 虛空

diva

divā

diva

divā

diva 晝分

divā-kara , 日光

divaṃ-rātra 長夜

divā-rātrau 晝夜

divasa , 日中, , 朝旦,

divasa-catuṣṭaya 四日

divasam 竟日

divasa-mudrā 妙印

divaśas 日常

divasasyâtyayena 晝夜

divīra

divya , 天上, , 微妙, 殊妙, 深法, , 端嚴, 細柔

divya kāya 天身

divya mahārasa 上味

divya rasa 天饌

divya ratna-rāśi 天寶

divya... kāya 妙身

divya... ratna 天寶

divya-cakṣur-abhijñā 天眼通

divya-cakṣur-jñāna-sākṣātkriyābhijñā 天眼通

divya-cakṣur-vidyā 天眼明

divya-cakṣus 天眼, 天眼智, 洞視

divya-carya 天行

divya-cīvara 天衣

divya-dṛś 有眼見者

divya-dūṣya 妙衣

divya-gandha-dhūpana- 大寶香

divyâkṣi 天眼

divyaṃ cakṣuḥ 天眼

divyaṃ cakṣuḥ-śrotram 天眼耳

divyaṃ cakṣu-jñāna 天眼智證通

divyaṃ dṛk 天眼

divyaṃ śrotra-jñānam 天耳智

divyaṃ śrotram 天耳, 天耳通

divyaṃ śrotram abhijñā 天耳智證通

divya-manuṣya 天人

divya-mānuṣyaka 人天, 天人

divyāni 天食

divyāni tūryāni 天樂

divyāni vāsāṃsi 天衣

divya-puṣpa 天華

divyaśrotra 天耳, 天耳通, 徹聽

divya-śrotra-abhijñā 天耳智通

divya-śrotrâbhijñā 天耳智, 天耳通

divya-śrotra-jñāna 天耳智

divya-śrotra-jñāna-sākṣātkriyābhijñā 天耳通

divya-śrotrâkṣi 天眼耳

divya-sukha 天樂, 天福

divyasya śrotrasya 天耳通

divya-tūrya 天樂

divya-vastra 天衣

divya-vihāra 天住

divye sthāne 天處

divyena cakṣuṣā 淨天眼

divyena cakṣuṣā viśuddheṇa 淸淨天眼

divyena---śrotreṇa 淨天耳

divyo manomayaḥ 意成天

divyo vihāraḥ 天住

dīyate 所捨, 所施, , , 爲作

ḍo

dohana

ḍomba 譚婆

don

doṣa 劫害

dosa

doṣa , , 客塵, , 恚怒, , , , , 所覆, , , , , 瞋怒, 瞋恚, 瞋恨, , , 罪過, , 過咎, 過失, 過患, 過惡, 過慢, 過罪, 過難, , ,

doṣâbhāva 離過

doṣa-darśana 見過失

doṣa-karman 穢業

doṣa-kṛta 起過

doṣam utpādayati 生過, 起瞋

doṣaṇīya

doṣântara 過咎

doṣa-prasaṅga 有過

doṣa-śalya 瞋惱

doṣa-śama 除瞋恚

doṣâśaya 深見過失意樂

doṣa-varjita 離過

doṣavat 有失

doṣayiṣu 恚罵

drāghiṣṭha

drakṣyāmi 應見

drakṣyati 奉覲, , 覩衆色像

draṣṭavya 今見, 可見, 應知, 應見, 所見, 當知, 當觀, , 能見, , , ,

draṣṭṛ 能現, 能見, , 見者

draṣṭṛtva 見者

draṣṭu-kāma 欲見

drauhilya

drava , , , , , 騰躍

dravatā

dravatva , , 濕性

draviṇa , 財物

draviṇaṃ pariṣkāram 資財

dravya , 地臈脾, , 實性, 實法, 實物, 實義, 實體, , 本事, , 法類, , 物類, 眞實, 財物, , 錢財, 陀羅驃, ,

dravya-bhāva

dravya-bhūta 事實, 實物, 實體

dravya-dāna 物施

dravya-dānaṃ 財施

dravya-dharma

dravyaka ,

dravyam asti 實有

dravyântara 別體,

dravya-sāmānya 物等

dravya-sat , 實有, 實物

dravya-siddhi 實質存在

dravya-svalakṣaṇa 事自相

dravyatas , 實有, 實有相, 實物, 實體, 法體,

dravyato nâsti 非實有

dravyato 'sti 實有

dravyato'sti

dravyatva 實性,

dravyavat , 實法, 有實, 有物

dravya-yukta 有實, 有物

dṛḍha 不動, 不退轉, 勇猛, , 堅固, 堅密, 堅持, 堅牢, 堅猛, 牢固, 金剛

dṛḍha-bandha

dṛḍha-grāhitā 堅執

dṛḍham 堅牢

dṛḍha-mati 聰慧

dṛḍha-parākrama 堅固, 堅猛

dṛḍha-pratipakṣa 堅固對治

dṛḍha-sāra 堅固

dṛḍhāśaya 堅固意樂

dṛḍha-sthāma 強猛

dṛḍha-sūra 堅猛

dṛḍhatā 堅固

dṛḍhatara 堅固

dṛḍhâtma-bhāva 堅固

dṛḍhatva 堅固, 堅牢, 牢固

dṛḍha-vrata 堅持禁戒, 大苦行

dṛḍha-vyavasāyatā 堅固勇猛

dṛḍhī-√kṛ 令堅固

dṛḍhī-karaṇa 堅固

dṛḍhī-kāraṇa 堅牢

dṛḍhī-karaṇa 得堅固

dṛg-bhāvanā 見修

dṛg-bhāvanā-kṣaya 見修斷

dṛg-gheya 見所斷, 見斷

dṛk-patha 見道

dṛṅ-mārga 見道

drohin , 爲害,

droṇa

droṇa-mukha 聚落

droṇa-mukhyā 聚落

droṇastūpa 甁窣都渡

droṇī

dṛś 惡見, , , 見取, 見性, 見者,

dṛśa

dṛśi

dṛṣṭa 世現見, 共了, 已見, , 所見, 曾見, , 植遇, , 現世, 現證, 現量, 目自, 睹見, 瞻仰, 能見, , 見已, 覩衆色像, 覩見, 覩覲, , 觀察, ,

dṛṣṭa eva dharme 於今世, 現世

dṛṣṭa-bhūmi 觀地

dṛṣṭa-dharma , 現世, 現在, 現在世, 現法, 現法中, 現見法

dṛṣṭa-dharmâdi-vedanīya 現報

dṛṣṭa-dharmakam avadyaṃ prasavati 生現法罪

dṛṣṭa-dharma-nirvāṇa 現世涅槃

dṛṣṭa-dharma-nirvāṇa-prāpti 現法得涅槃

dṛṣṭa-dharma-parinirvāyin 現般涅槃

dṛṣṭa-dharma-phala 現報, 順現, 順現受

dṛṣṭa-dharma-sāṃparāyika 現法當來

dṛṣṭa-dharma-sāṃparāyikam avadyam 現法後法罪

dṛṣṭa-dharma-sukha-vihāra 法現法樂住, 現法喜樂住, 現法安樂住, 現法樂, 現法樂住

dṛṣṭa-dharma-sukha-vihāratā 現法樂住

dṛṣṭa-dharma-sukha-vihārin 現法樂住

dṛṣṭa-dharma-vedanīya 現報, 順現, 順現受, 順現法受

dṛṣṭa-dharma-vedanīya karma 順現法受業

dṛṣṭa-dharma-vedanīyam karma 現受

dṛṣṭa-dharma-vedanīyaṃ karma 現報, 順現受業, 順現法受業

dṛṣṭa-dharma-vedya 順現

dṛṣṭa-dharme 於現法中

dṛṣṭa-dhārmika , 現世, 現在, 現法, 現法中, 見法

dṛṣṭa-dhārmikam avadyam 現法罪

dṛṣṭa-dhārmiko saṃbhāraḥ 現法資糧

dṛṣṭaṃ---śrutaṃ---mataṃ---vijñānam 見聞覺知

dṛṣṭânta 同喩, , , 現喩, 覩察, , 譬喩, 譬如

dṛṣṭāntābhāsa 似喩

dṛṣṭânta-dharma 喩法, 譬喩

dṛṣṭānta-doṣa 喩過

dṛṣṭântaḥ...sādharmyeṇa 同喩

dṛṣṭa-pada 見跡

dṛṣṭa-pūrva 曾見

dṛṣṭapūrvāṇi.... bhaviṣyanti 必應

dṛṣṭârtha 見義

dṛṣṭa-sāṃparāyika 現法後法

dṛṣṭa-satya 見諦, 見諦者

dṛṣṭa-śruta 見聞

dṛṣṭa-śruta-mata-jñāta 見聞覺知

dṛṣṭa-śruta-mata-vijñāta 見聞覺知

dṛṣṭavat 已見, 所見

dṛṣṭavya 能見

dṛṣṭe 現世

dṛṣṭe dharme 今生, 於現法, 於現法中, 現法

dṛṣṭe dharme nirvāṇa-prāpty-āśayaḥ 於現法得涅槃意樂

dṛṣṭe-dharme sukham 現法樂

drṣti

dṛṣṭi , 了別, 僻見, , 執見, 妄見, 惡見, 朋黨, 正見, , 見性, 見結, 觀視, , 達利瑟致, 達梨舍那, 邪見,

dṛṣṭi-carita 習見, 見行

dṛṣṭi-dvaya 二見

dṛṣṭi-gahana 邪見

dṛṣṭi-gata 惡見, 見相, 見行, 見趣, 邪心, 邪見

dṛṣṭi-heya 見斷

dṛṣṭi-jāla 見網

dṛṣṭika

dṛṣṭi-kaṣāya 見濁

dṛṣṭi-kasāya 邪見

dṛṣṭi-kṛta 見行

dṛṣṭi-kṛta-bandhana 見縛

dṛṣṭi-kṛta-bandhanāni prahīṇāni 斷見縛

dṛṣṭi-namitta-mudra 一法印

dṛṣṭi-parāmarśa 見取, 見取見

dṛṣṭi-parāmarśa-dṛṣṭi 見取見

dṛṣṭi-parāmarśaka 見取

dṛṣṭi-prāpta 見得, 見至

dṛṣṭi-saṃkara 邪見

dṛṣṭi-saṃpanna 正見

dṛṣṭi-sampanna 見諦者

dṛṣṭi-saṃprayojana 見結

dṛṣṭi-saṃyoga 見結

dṛṣṭi-saṃyojana 見結

dṛṣṭi-sthāna 惡見處

dṛṣṭi-sthānīya 見處

dṛṣṭi-sthira 堅固相續

dṛṣṭi-svabhāva 有見, 見性

dṛṣṭi-traya 三見

dṛṣṭi-vipanna 壞見, 邪見

dṛṣṭi-viparyāsa 見倒, 見顚倒

dṛṣṭi-vipatti 壞見, 妄見

dṛṣṭi-viṣa 見毒

dṛṣṭi-vivecana 分見

dṛṣṭi-yukta 見相應

dṛṣṭv 覩見

dṛṣṭvā 由見, , 見已, 覩衆色像

dṛṣṭvāna 觀覩

dṛṣṭyā su-pratividdhāḥ 見善通達

dṛṣṭyā vinā 無見

dṛṣṭy-ākṛṣṭi 見聞

dṛṣṭy-āmarśa 見取

dṛṣṭy-antara 別執, 別見

dṛṣty-āpta 見到, 見至

dṛṣṭy-āptatā , 見至

dṛṣṭy-ogha 見暴流

dṛṣṭy-upādāna 見取

dṛṣṭy-utpāda 起見

dṛśya 可見, , 所見, ,

dṛśya-kāla 所見

dṛśyamāna

dṛśyante 覩衆色像

dṛśyanti 來現

dṛśyatā 可見

dṛśyate 可知, 可見, 得見, 應知, 所見, , , 現前, 現見, 相見, , , 覩衆色像, 覩遇, ,

dṛti

drugdha 謀害

druma 大樹, 樹王, 童籠磨

druma-kiṃnara-rāja-paripṛcchā 大樹緊那羅王所問經

druma-pravara 叢樹

druma-rāja 菩提樹

druma-śākhā 枝葉

drumêndra 尊樹

drumôttama 尊樹

duḥ 毀犯

duhitṛ 妻妾, , , 童女

duḥkara 苦行

duḥkha 冥塵, 勤苦, 困苦,

duḥkha- 患惱

duḥkha , 惱痛, 憂惱, , , 苦事, 苦劇, 苦受, 苦惱, 苦根, 苦毒, 苦行, 苦諦, 苦難, 豆佉, 酬還, 重苦,

duḥkhā dhandhābhijñā 苦遲通

duḥkha-ardita 驅迫

duḥkha-bhājana 苦器

duḥkha-bhājana-bhūta 苦器

duḥkhābhir 苦惱患

duḥkhābhir vedanābhir abhitūrṇa 悶愊

duḥkhābhir vedanābhir abhitūrṇās 悶亂

duḥkhâbhyupeta 欲苦

duḥkha-buddhi 苦想, 苦覺

duḥkha-cāritā 苦行

duḥkha-darśana 見苦

duḥkha-darśana-heya 見苦所斷

duḥkha-darśana-heya-kleśa 見苦所斷煩惱

duḥkha-daurmanasya 憂惱, 憂苦

duhkha-dharma-jñāna 苦法智

duḥkhādhivāsanā-kṣānti 安受衆苦忍

duhkha-doṣa 苦惱

duḥkha-doṣa 苦果

duḥkha-dṛś 見苦

duḥkha-duḥkha 苦苦

duḥkha-duḥkhatā , 苦苦

duḥkha-garbha 苦胎藏

duḥkha-hetu 苦因

duhkha-hetu 苦集

duḥkha-janma-hetuka 未來苦

duḥkha-janman 生苦

duḥkha-jñāna 知苦, 苦智

duḥkhâkāra 苦想, 苦相, 苦諦

duḥkhâkrānta 苦逼

duḥkhaṃ tat-samudaya-nirodha-pratipakṣāś ca 四諦

duḥkhamārya-satyam 苦聖諦

duḥkhana 困苦, , 苦果

duḥkhāni 衆苦

duḥkha-nimitta 苦因

duḥkha-nirodha 苦滅

duḥkha-nirodha-gāminī pratipat 苦滅道

duḥkha-nirodha-satya 滅諦, 苦滅諦

duḥkha-nirvid 厭苦

duḥkha-nirviṇṇa 厭離世間生死苦

duḥkha-nivṛtti 滅苦

duḥkhânvaya-jñāna 苦類智

duḥkhâpagamâśaya 拔苦

duḥkha-pañjara 牢獄

duḥkha-paraṃparā 驅迫

duḥkha-parīkṣā 觀苦

duhkha-prajñapti 說苦

duḥkha-prakṛti 苦自性

duḥkhāpratipat 苦行

duḥkha-pratipīḍanā 苦逼

duḥkha-pratyaya 苦諦

duḥkhârdita

duḥkhârta 苦惱

duḥkhârta~ 苦惱患

duḥkhârya-satya 苦聖諦

duḥkha-sāgara 苦海

duḥkha-śalya 苦毒箭

duḥkha-samatikrama 超過衆苦

duḥkha-saṃjñā 苦想

duḥkha-saṃsparśa 苦觸

duḥkha-saṃsparśatva 苦觸

duhkha-samudaya 苦集

duḥkha-samudaya-ālambana 緣苦集

duḥkha-samudaya-nirodha-mārga 四諦, 苦集滅道

duḥkha-samudaya-nirodha-satya 三諦

duḥkha-samudaya-satya 苦集諦

duhkha-samudaya-satyatva 苦集

duḥkha-samudra 苦海

duḥkha-samutpāda 苦集

duḥkha-śastra 苦器

duḥkha-śata 衆苦

duḥkha-satya , 苦聖諦, 苦諦

duḥkha-skandha 大苦蘊, 苦蘊, 苦陰

duḥkha-sthānīya 苦具

duḥkhasya anto 困惱, 貧劇

duḥkhasya hetu 苦緣

duḥkhasya mūlam 苦本

duhkhasyântah 苦際

duḥkhatā

duḥkhatas 爲苦,

duḥkhātmaka 苦性

duḥkha-traya 三苦

duḥkhatva

duḥkha-vartama 苦道

duḥkha-vedanā 苦受

duḥkha-vedanā-hetu 苦因

duḥkha-vedanīya 順苦受業

duḥkha-vedanīyaṃ karma 順苦受業

duḥkha-vighāta 離苦

duḥkha-vimokṣa 脫苦, 苦解脫

duḥkha-vimokṣôpāya 脫苦方便

duḥkha-vipāka 受苦異熟, 苦報, 苦異熟

duḥkhaya (den.)

duḥkhāya

duḥkhayā-dhandhābhijñayā 苦遲通行

duḥkhe dharma-jñānam 苦法智

duḥkhe 'nvaya-jñāna-kṣāntiḥ 苦類智忍

duḥkhe 'nvaya-jñānam 苦類智

duḥkhe’nvaya-jñāna-kṣāntau 苦類忍

duḥkhena saṃpīḍitaḥ 遭苦

duḥkhêndriya , 苦根

duḥkhilatā 邪見

duḥkhilatas , 逼惱

duḥkhin 困苦, , 苦根, 苦者, 逼惱

duḥkhita 受苦, 困苦, , 憂婆提舍, 有苦, , 苦人, 苦厄, 苦惱, 苦果, 苦者, 貧窮, 貧苦,

duḥkhitāḥ sattvāḥ 有苦有情

duḥkhôtpatti 生苦

duḥkhôtpīḍita 苦逼

duḥkhyate

duḥprajña 無慧

duḥpratiniḥsaraṇa 難捨

duḥsādhya 難修

duḥsaha 難可領受

duḥsamatikrama 難度

duḥsamatikrāmatva 難出離

duḥsaṃsparśa 惡觸

duḥ-saṃsparśa 苦觸

duḥ-śīla 毀犯淨戒

duḥśīla 毀禁者, 犯戒, 犯戒者, 破戒, 突尸羅

duḥśodha 難治, 難除

duḥśraddheya 難信

duḥsthita 不可得

dukha , 苦惱

dukhita , 苦惱,

dukūla 獨孤洛加, , 頭鳩羅

dundubha

dundubhi 大樂, 大鼓, 天鼓, 金鼓,

dundubhi-śabda 鼓聲

dundubhi-svara 妙聲, 鼓音

dundubhi-svarā 鼓音

dundura 惡人

dūra 久久, 久遠, 最遠, 極遠, , 深遠, , , 遠處

durabhisaṃbhava 難得, 難生

durādhāra 難持

duradhigama 難得

dur-adhigama 難證

dūra-ga

durājñāna 不能測, 難可知

durājñeya 難可知

durākhyāta 不好, 惡說

dūram ,

duramanaskatā 憂婆提舍

dūraṃ-gamā 深入

dūraṃ-gama 玄妙, 遠行

dūraṃ-gamā 遠行地

dūraṃ-gamā bhūmiḥ 遠行地

dūraṃ-gama-cārin 遠行

dūraṃ-gamāyāṃ bhūmau 遠行地

duranubodha 難入, 難解難入

dūrânugata 久遠, , 深入

dūrânupraviṣṭa 深入, 深心

durārādha 難事

durāsada 不可得思議, 不可知, 難得, 難親

durāsadatā 難得

dūra-stha

dūrāt , 遠處

dūratā

dūratara 最遠,

dūratas

duratikrama 難行

duravagāha 不能知, 甚難思, 難入, 難可測, 難度, 難測

duravāpya 難得

duravatara 難入

durbala 下劣, 下賤人, 力劣, 力少, , , 痟痩, , , 羸劣, 羸劣性, 羸弱

durbala... kṣudhâbhibhūta 飢羸

durbalâśaya 疲懈

durbalatva 力劣, 羸劣

durbalī-karaṇa

durbhāgya

durbhāṣita 惡言, 惡說, 毀謗,

durbhāṣita-bhāṣin 惡說所說

durbhikṣa

durbhikṣā

durbhikṣa , 飢餓, 飢饉,

durbhikṣa-kāntāra 飢饉

durbhi-kṣāntara kalpa 饑饉災

durbuddhin 邪智, 難可了

durdama 難調

durdānta 難調, 難調不可降伏

durdāntatā 難調

durdarśa 難見

durdarśana 惡見, 邪心

Durdharṣa-dvārapāla 不可越守護

durdṛśa 難見

durdṛśaṃ 難解難入

durdṛṣṭi 惡見, 惡見者, 邪見

dūre

dūre ātmānaṃ pratyeti 自謂爲遠

dūre---antike 遠近

durga 坑壙, 懸邈, , 險難, 難處, 難行

durgama 深密, 甚深, 難行

durga-mārga , 險道, 難嶮

durgandha 惡香, 敕穢, , 臭穢

durgandha-pūty-ambara 弊衣

durgandhatā 臭穢

durgandha-vastra 弊衣

durgandhi 臭穢

durgandhi-(kāya) 敕穢

durgandhi-kāya 身體臭穢

durga-praveśa 嶮難

durgata 惡趣

durgati , 惡有, 惡處, 惡趣, 惡道

durgati-bhaya 惡趣畏, 惡道畏

durgati-gama 墮惡趣

durgati-gamana 入惡道, 墮惡趣

durgati-gāmin 往惡趣

durgati-gata-patha 惡趣, 惡道

durgati-prapāta-bhaya 惡道畏

dūrgha 地珂

durgṛhīta 偏執, 僻執, 惡取, 顚倒

durgṛhītā śūnyatā 惡取空, 惡取空者

dūrī-√kṛ

dūrī-bhāva 遠分, 遠離

dūrī-bhāva-pratipakṣa 遠分對治

dūrī-bhūta 深遠, , 遠離

dūrī-karaṇa 令遠, 已遠離, 遠離,

durjana 惡人

durjaya 難勝

durjñāna 難可知

durlabha 不可得, , 希有難遇, , 難得, 難有, 難遇, 難遭

durlabhatva 難得

durlabhôtpāda 世希有

durmana 憂惱

durmanas , 憂婆提舍, 憂悲, 憂惱

durmanaskatā

durmanasvin , 憂婆提舍

durmanasvinī 悲顏, 憂色

durmaṅku , 破戒

durmati 惡意, 煩惋,

durmedha

durmedhas 愚癡, 愚癡人,

durnirikṣa 難見

durukta 惡罵, 惡言, 惡說, , 罵辱

durukta-vacana 惡言

durupalakṣita 不善觀察

dūrvā 吉祥草

durvaca 不可說

durvacas 惡言

durvacasa 麤言

durvācatā 毀訾

durvala

durvarṇa 惡色, , 醜惡, 醜陋

durvarṇatā 惡色, 醜陋

durvijñeya 所不能知, 甚深難解, 難了, 難入, 難可了

dur-vijñeya 難可了知

durvijñeya 難知

dur-vijñeya 難解

durvijñeya 難解難入

durvineya 難化

durvyupaśama 難斷

duryodhana 不可壞, 不可降伏

dus- , 不可, 不善, , , 惡邪, 無有, ,

dūṣaka , 壞者, 毀壞, 毀謗, , 破者, ,

dūsana

dūṣaṇa

dūṣaṇā 厭壞

dūṣaṇa 厭惡, , , 眞能破,

duṣaṇa 能破

dūṣana 能破

dūṣaṇa ,

dūṣaṇâbhāsa 似能破

dūṣaṇāni 能破

dūṣana-samyak 能破

dūṣaya ,

duścarita , 惡業, 惡行, 惡行者, , 罪業, , 邪行

duścarita-cārin 惡行, 行惡行

duścarita-cāriṇ 行惡行

duścarita-cāriṇaḥ sattvāḥ 惡行有情

duścaritaṃ trayam 三惡行

duścarita-vacana 經說是身惡行

duścikitsya 不治

duścintita 惡思

duścintita-cintin 惡思

dūṣin , , 穢汚

dūṣita 毀呰

duṣkara 爲難, 艱難, 苦患, 苦行, , 難事, 難及, 難有

duskara 難行

duṣkara 難行

duṣkara-cari 苦行

duṣkara-caryā 修行, 苦行

duṣkara-caryā- 遵習

duṣkara-carya 難行

duṣkara-caryā 難行, 難行苦行

duṣkara-kāraka 作難, 難行能行

duṣkara-kārika 苦行

duṣkara-kṛta 苦行

duṣkara-parityāga 難捨

duṣkaratva

duṣkara-vrata 苦行

duṣkarī 苦行

duṣkha , 苦惱

duṣkhârṇava 苦海

duṣkhita 窮乏, 貧苦

duṣkṛita 如法治

duṣkṛt

duṣkṛta 不善, 作罪, 別衆, , , 惡事, 惡作, 惡作罪, 惡業, 惡行, 獨柯多, 突吉羅, 突瑟几理多, 突膝吉栗多,

duṣkṛta-karman 惡業

duṣkṛta-karmânta 惡業

duṣkṛtam 式叉迦羅尼

duṣkṛta-saṃavara-śila 律儀戒

duṣkṛtya 惡作

duṣkulīnatva 卑賤

duṣprajña 惡慧, 愚癡之人, 智慧弊惡, 無慧

duṣprajñā 無慧

duṣprajña 無智

duṣprajña-jātīya 無智

duṣprajñā-jātīya 無智

duṣprāpa 難得

duṣprasādhita 不善

duṣpraveśatva 難入

dussamatikramatva 難出離

duṣṭa , , 惡事, 惡人, 所染, 所汚, , 汚染, , 瞋恚, 瞋恨, , 難調

duṣṭa~ 毒心

duṣṭa-citta 害意, 惡心, 惡鬼

duṣṭacitta 瞋濁

duṣṭa-citta-rudhirôtpāda 惡心出佛身血

duṣṭa-citta-rudhirôtpādana 惡心出佛身血

duṣṭa-jana-vāsa 惡者共住

duṣṭa-māra 惡魔

duṣṭa-sattva 惡有情

duṣṭa-śvāpada 惡獸

duṣṭatā

duṣṭâtman

duṣṭhula , 麤惡, 麤罪, 麤重

duṣṭhulām āpattim 麤罪

duṣṭhulâpatti 重說, 麤罪

duṣṭhullâpatti 重說

dustyaja 難捨

dūṣya , 氎蓐, 綩綖, 繒幡, , , 覆障

dūṣya-paṭa- 氍毹

duṣya-paṭṭa 氍毹

duṣyavara 天繒

dūṣya-vastra

dūta 使, 使人, 使者, , 杜底, 訥多, 遣使

dūtaka 使者

dūtaṃ preṣayati 遣信

dūta-saṃpreṣaṇa 遣使

dūtasya haste 遣使

dutatā 過失

dūtena preṣeya 遣使

dūtī 女使, 杜底, 訥帝

dūto'nupreṣitaḥ 遣信

dvā

dva

dvābhyām ābhyāṃ tiraskṛtah 非常非無常

dvābhyām akuśala-mūlābhyām 二根

dvācatvāriṃśad-akṣaramukha 四十二字門

dvācatvāriṃśat-prajñāpāramitā-mukha 四十二字門

dvā-daśa 十二

dvādaśa cittāni 十二心

dvādaśa dhūta-guṇāḥ 十二頭陀行

dvādaśa māsāḥ 十二月

dvādaśa-anga 十二部經

dvādaśa-astanga pratītyasamutpāda 十二因緣

dvādaśa-bhavâṅga 十二有支

dvādaśâkāra 十二行相

dvādaśama 第十二

dvādaśa-māsaka 十二月

dvādaśâṅga 十二分, 十二支, 十二部

dvādaśâṅga-buddha-vacana 十二部經

dvādaśâṅga-dharma-pravacana 十二分教, 十二部經

dvādaśâṅgādvaco-gatāt 十二分教

dvādaśâṅgaḥ pratītya-samutpādaḥ 十二因緣

dvādaśâṅgaḥpratītya-samutpādaḥ 十二緣起

dvādaśâṅga-parīkṣā 觀十二因緣

dvādaśaṅgapratītyasamudpāda 十二緣起

dvādaśâṅga-sūtra 十二部經

dvādaśa-nidāna 十二因緣

dvādaśa-pratītya-samutpāda 十二因緣

dvādaśa-vidhasya vijñānasya 十二心

dvādaśâyatana 十二處

dvādaśâyatanāni 十二入, 十二處

dvaidhī-kāra 二分,

dvaitīyakam

dvaitīyakam api 復重

dvaṃ-dva , 相違,

dvandva 相違釋

dvā-para 二時

dvā-para-yuga 二時

dvāra ,

dvāra-bhūtāni 方便門

dvāra-catuṣṭaya 四門

dvāra-madhya 門中

dvāra-pāla 守門天

dvārasmi 孚務

dvārika

dvārin 有門

dvā-ṣaṣṭi 六十二

dvātriṃśa 三十二

dvātriṃśad-vara-lakṣaṇa 三十二大丈夫相, 三十二大人相

dvātriṃśadvaralakṣaṇa 三十二相

dvātriṃśal-lakṣaṇa 三十二大丈夫相, 三十二大人相

dvātriṃśan mahā-puruṣa-lakṣaṇāni 三十二大丈夫相, 三十二相

dvātriṃśan-mahā-puruṣa-lakṣaṇa 三十二種大丈夫相

dvātriṃśanmahā-puruṣa-lakṣaṇāni 三十二大人相

dvātriṃśat-mahāpuruṣa-lakṣaṇa 三十二表

dvau bhāgau 二分

dvau buddhau 二佛

dvau dharmau 二法

dvau dvau 各二,

dvau jānu-maṇḍalau pṛthivī-tale nikṣipya 長跪

dvau nirodhau 二滅

dvau vā trīṇi vā 若二若三

dvāv aniyatau 二不定法

dvāv aniyatau dharmau 二不定

dva-viṃśati 二十二

dvāviṃśatîndriyāṇi 二十二根

dvaya 二分, 二法, , 自他,

dvaya-abhāva 無二

dvayâbhāva 二空, 無二

dvaya-dhātu 二界

dvaya-dvaya 遞相

dvaya-grāha 二執, 二見

dvayaṃ kṛtvā 分爲二

dvayaṃ pratītya 具二緣

dvaya-pakṣa 二分

dvayârtha 二法, 二義

dvayêndriya 二處

dvayī-kṛtya 分爲二

dvayoḥ kṣaye 二滅

dvayoḥ...kālayoḥ 二時

dve apekṣe 二觀

dve avidye 二無明, 二種無明

dve dṛṣṭī 二取, 二見

dve dve 各二

dve karmaṇī 二種業

dve parāmarśa-dṛṣṭī 二取

dve śaraṇe 二寶

dvedhā 通二

dvedhā saṃkleśaḥ 二雜染

dveṣa , , , , , 提鞞沙, , 瞋心, 瞋恚, 醍鞞沙

dveṣa-carita 瞋恚, 瞋行

dveṣâgni 瞋火

dveṣa-ja

dveṣânuśaya-lakṣaṇa 瞋使

dveṣin 憎嫉, 憎背, 背捨

dveṣitva , 憎背, 背捨

dveṣṭṛ

dvi , , 第二

dvi-ālaya-vijñāna 二識

dvianta 二邊

dvi-artha 二事, 二利

dvi-bhāga 二分

dvi-bhikṣu 二種比丘

dvi-bhūmaka 重閣

dvi-candra 二月

dvi-citta 二心

dvidhā 二分, 二義, 二類, , 通二

dvidhā dvidhā 各有二

dvidhā kṛtvā 分爲二, 開爲二

dvidhā-dauṣṭhulya 二障, 二麤重

dvidhâkṛti 二形, 二根

dvi-dhātu 二界

dvidhā-vṛtti 二取, 二種生

dvidhā-vṛttin 二處, 二邊

dvi-gati 二道

dviguḥ 帶數釋

dvi-guṇa , 倍增

dviguṇa-vṛddhi 倍增

dviguṇôttara 倍增

dvi-ja 再生, 梵志

dvi-jihvaka 兩舌

dvi-jñāna 二智

dvi-kāla 二時

dvikarma 二業

dvi-lakṣaṇa 二相

dvi-liṅga 二形, 二根

dvi-mano-vijñāna 二識

dvi-mārga 二道

dvi-mukha 二門

dvi-mukhin 二門

dvi-nairātmya 二無我

dvîndriya 二形, 二根

dvi-nirvāṇa 二涅槃

dvīpa 天下, , 提鞞波, , , , , 邊地

dvīpa-catur 四洲

dvi-pada 兩足

dvi-pāda 兩足

dvipadâgra 兩足尊

dvi-pādaka 兩足

dvipadāna uttama 兩足之尊, 兩足聖尊

dvipadānam uttama 兩足之尊

dvipadānam-uttama 兩足聖尊

dvipada-pradhāna 兩足尊

dvipadêndra 兩足尊

dvipadôttama 兩足上, 兩足之尊, 兩足尊

dvipadottama 如來

dvipadôttama jina 兩足之尊

dvīpaka 大洲, 天下,

dvi-paṅkti 二重

dvīpika 天下

dvīpin 豺狼

dvi-pramāṇa 二量

dvi-puṭa 二重

dvir-abhidhāna 重罪, 重說

dvis

dviṣ 怨敵,

-dviṣ

dvis

dviṣa 憎嫉,

dvi-sāhasra-madhyama-loka-dhātu 中千世界

dvisāhasrika 二千

dvi-sāhasro madhyaḥ 中千世界, 中千界

dvi-samāpatti 二種定

dvi-saṃbhāra 二資糧

dvisatya 二諦

dviṣṭa 憎惡, , 鬪諍

dvitīya , 伴侶, 侍者, , 第二

dvitīyā 第二句, 第二地

dvitīya 第二番, 第二禪, 第二靜慮

dvitīyā kotiḥ 第二句

dvitīyā vijñāna-sthitiḥ 第二識住

dvitīya-bodhisattva-bhūmi 第二住

dvitīya-dhyāna 二定, 二禪, 第二禪, 第二靜慮

dvitīya-dhyāna-bhūmi 二定

dvitīya-dhyāna-bhūmika 二定

dvitīya-dhyāna-phala 第二禪, 第二靜慮

dvitīya-dhyāna-samāpatti 第二禪, 第二靜慮

dvitīya---dhyāneṣu 第二靜慮

dvitīyâdi 上三

dvitīya-pakṣa 後半

dvitīya-yāna 二乘

dvitīye kṣaṇe 第二刹那

dvitīyena kalpena 第二釋

dvi-triktvam 若二若三

dvitva 各有二

dvi-vidha 二分, 有二種殊, 通二

dvividhaḥ...kleśaḥ 煩惱有二

dvividha-kārya 二種業

dvividhaṃ prahāṇam 二斷

dvividha-maraṇa 二種死

dvividha-mārga 二道

dvi-vijñāna 二種識

dvi-vimokṣāḥ 二解脫

dvi-vyañjana 二形, 二根

dviyāna 二乘

dvy-āyatana 二處

dyaus 天上

dyota

dyotaka 能顯,

dyotana , 顯示

dyotanârtham 爲顯

dyotayati 能說, 能顯, , 顯示

dyotayitu-kāma

dyoti

dyotika

dyotita 演說, , , 顯成, 顯示

dyotyate 明了

dyūta , 博戲

dyuti , 光明, , 威光, 威德, ,


Last modified: Sun May 20 16:37:55 JST 2012